Subscribe HoaVoUu Youtube
Kính mời Subscribe kênh
YouTube Hoa Vô Ưu
Sitemap Hoavouu.com
Điền Email để nhận bài mới
Bài Mới Nhất

10. Bài Kinh Tứ Niệm Xứ

12 Tháng Mười 201200:00(Xem: 13621)
10. Bài Kinh Tứ Niệm Xứ

TỨ NIỆM XỨ GIẢNG GIẢI

Tác giả: Goenka
Dịch giả: Pháp Thông


BÀI KINH TỨ NIỆM XỨ

Mahāsatipaṭṭhānasutta

Namotassa Bhagavato Arahato Sammāsambuddhassa.

Laddhā poso sumañjūsaṃ, ratanānīdha niddahe.

Evaṃ desesi gambhīraṃ, Bhagavā Kuruvāsinaṃ

Ekavīsatiṭṭhānesu, arahatte sukhepiya.

Sokadupaddavagghātaṃ, visuddhāditthamāvahaṃ. 

Paṇḍukambalavessova, sattavaṇṇaṃ pakāsayaṃ.

Caritādinulomena, catudhā taṃ bhaṇāma he.

Evaṃ me sutaṃ- 

Ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi “bhikkhavo”ti. “Bhaddante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca 

 Uddesa

“Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā, sokaparidevānaṃ samatikkamāya, dukkhadomanassānaṃ atthaṅgamāya, ñāyassa adhigamāya, nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā. 

“Katame cattāro?

Idha, bhikkhave, bhikkhu -

- Kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ,

- vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ,

- citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ,

- dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. 

Uddeso niṭṭhito.

 Kāyānupassanā ānāpānapabba

1.1- “Kathañca pana bhikkhave bhikkhu kāye kāyānupassī viharati?

Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

So satova assasati, satova passasati.

- Dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ti pajānāti, dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ti pajānāti.

- Rassaṃ vā assasanto ‘rassaṃ assasāmī’ti pajānāti, rassaṃ vā passasanto ‘rassaṃ passasāmī’ti pajānāti.

- ‘Sabbakāyapaṭisaṃvedī assasissāmī’ti sikkhati. ‘sabbakāyapaṭisaṃvedī passasissāmī’ti sikkhati.

- ‘Passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati. ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati. 

Seyyathāpi, bhikkhave, dakkho bhamakāro vā bhamakārantevāsī vā dīghaṃ vā añchanto

“dīghaṃ añchāmī’ti pajānāti, rassaṃ vā añchanto ‘rassaṃ añchāmī’ti pajānāti.

Evameva kho bhikkhave bhikkhu-

- Dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ti pajānāti, dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ti pajānāti.

- Rassaṃ vā assasanto ‘rassaṃ assasāmī’ti pajānāti, rassaṃ vā passasanto ‘rassaṃ passasāmī’ti pajānāti.

- ‘Sabbakāyapaṭisaṃvedī assasissāmī’ti sikkhati. ‘sabbakāyapaṭisaṃvedī passasissāmī’ti sikkhati.

- ‘Passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati. ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati.

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

Ānāpānapabbaṃ niṭṭhitaṃ. 

Kāyānupassanā iriyāpathapabba

1.2- “Puna caparaṃ bhikkhave bhikkhu –

- gacchanto vā ‘gacchāmī’ti pajānāti,

- ṭhito vā ‘ṭhitomhī’ti pajānāti,

- nisinno vā ‘nisinnomhī’ti pajānāti,

- sayāno vā ‘sayānomhī’ti pajānāti,

yathā yathā vā panassa kāyo paṇihito hoti, tathā tathā naṃ pajānāti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati,

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

Samudayadhamm ānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati.

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

Iriyāpathapabbaṃ niṭṭhitaṃ. 

Kāyānupassanā sampajānapabba

1.3- “Puna caparaṃ, bhikkhave, bhikkhu-

- abhikkante paṭikkante sampajānakārī hoti,

- ālokite vilokite sampajānakārī hoti,

- samiñjite pasārite sampajānakārī hoti, 

- saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti,

- asite pīte khāyite sāyite sampajānakārī hoti,

- uccārapassāvakamme sampajānakārī hoti,

- gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

Sampajānapabbaṃ niṭṭhitaṃ. 

Kāyānupassanā paṭikūlamanasikārapabba

1.4- “Puna caparaṃ, bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati ‘atthi imasmiṃ kāye-

- kesā lomā nakhā dantā taco,

- maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ,

- hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ,

- antaṃ antaguṇaṃ udariyaṃ karīsaṃ matthaluṅgaṃ,

- pittaṃ semhaṃ pubbo lohitaṃ sedo medo,

- assu vasā kheḷo siṅghāṇikā lasikā muttan’ti. 

 “Seyyathāpi bhikkhave ubhatomukhā putoḷi pūrā nānāvihitassa dhaññassa, seyyathidaṃ, sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ. Tamenaṃ cakkhumā puriso muñcitvā paccavekkheyya. ‘ime sālī, ime vīhī ime muggā ime māsā ime tilā ime taṇḍulā’ti.

Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati ‘atthi imasmiṃ kāye -

- kesā lomā nakhā dantā taco,

- maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ,

- hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ,

- antaṃ antaguṇaṃ udariyaṃ karīsaṃ matthaluṅgaṃ,

- pittaṃ semhaṃ pubbo lohitaṃ sedo medo,

- assu vasā kheḷo siṅghāṇikā lasikā muttan’ti. 

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

Paṭikūlamanasikārapabbaṃ niṭṭhitaṃ. 

Kāyānupassanā dhātumanasikārapabba

1.5- “Puna caparaṃ,bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati.

 ‘atthi imasmiṃ kāye-

 pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti. 

 “Seyyathāpi, bhikkhave, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā catumahāpathe bilaso vibhajitvā nisinno assa.

 Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati.

‘atthi imasmiṃ kāye-

pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti. 

- Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

Dhātumanasikārapabbaṃ niṭṭhitaṃ. 

Kāyānupassanā navasivathikapabba

1.6- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ.

So imameva kāyaṃ upasaṃharati.

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ anatīto’ti. 

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

1.7- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ, kulalehi vā khajjamānaṃ, gijjhehi vā khajjamānaṃ, kaṅkehi vā khajjamānaṃ, sunakhehi vā khajjamānaṃ, byagghehi vā khajjamānaṃ, dīpīhi vā khajjamānaṃ, siṅgālehi vā khajjamānaṃ, vividhehi vā pāṇakajātehi khajjamānaṃ.

So imameva kāyaṃ upasaṃharati.

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ-anatīto’ti. 

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati

Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

1.8- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandhaṃ .

So imameva kāyaṃ upasaṃharati.

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ-anatīto’ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

1.9- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ nimaṃsalohitamakkhitaṃ nhārusambandhaṃ.

So imameva kāyaṃ upasaṃharati.

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ-anatīto’ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

1.10- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nhārusambandhaṃ.

So imameva kāyaṃ upasaṃharati.

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ-anatīto’ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī

vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

1.11- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikāni apagatasambandhāni ‚ disā vidisā vikkhittāni,

aññena hatthaṭṭhikaṃ, aññena pādaṭṭhikaṃ, aññena gopphakaṭṭhikaṃ, aññena jaṅghaṭṭhikaṃ, aññena ūruṭṭhikaṃ, aññena kaṭiṭṭhikaṃ, aññena phāsukaṭṭhikaṃ aññena piṭṭhiṭṭhikaṃ aññena khandhaṭṭhikaṃ  aññena gīvaṭṭhikaṃ, aññena hanukaṭṭhikaṃ, aññena dantaṭṭhikaṃ, aññena sīsakaṭāhaṃ.

So imameva kāyaṃ upasaṃharati.

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ-anatīto’ti. 

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

 1.12- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikāni setāni saṅkhavaṇṇapaṭibhāgāni So imameva kāyaṃ upasaṃharati.

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ-anatīto’ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

 Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

… 1.13- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikāni puñjakitāni terovassikāni

So imameva kāyaṃ upasaṃharati.

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ-anatīto’ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

 Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

 Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

 1.14- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikāni pūtīni cuṇṇakajātāni.

So imameva kāyaṃ upasaṃharati.

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ-anatīto’ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati,

ajjhattabahiddhā vā kāye kāyānupassī viharati.

Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati.

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati. 

Navasivathikapabbaṃ niṭṭhitaṃ. 

 Cuddasa kāyānupassanā niṭṭhitā. 

 2. Vedanānupassanā

 “Kathañca pana, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati?

 Idha, bhikkhave, bhikkhu -

- sukhaṃ vā vedanaṃ vedayamāno ‘sukhaṃ vedanaṃ vedayāmī’ti pajānāti

- Dukkhaṃ vā vedanaṃ vedayamāno ‘dukkhaṃ vedanaṃ vedayāmī’ti pajānāti.

- Adukkhamasukhaṃ vā vedanaṃ vedayamāno ‘adukkhamasukhaṃ vedanaṃ vedayāmī’ti pajānāti.

- Sāmisaṃ vā sukhaṃ vedanaṃ vedayamāno ‘sāmisaṃ sukhaṃ vedanaṃ vedayāmī’ti pajānāti,

- nirāmisaṃ vā sukhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ sukhaṃ vedanaṃ vedayāmī’ti pajānāti.

- Sāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno ‘sāmisaṃ dukkhaṃ vedanaṃ vedayāmī’ti pajānāti,

- nirāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ dukkhaṃ vedanaṃ vedayāmī’ti pajānāti.

- Sāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamāno ‘sāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī’ti pajānāti,

- nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī’ti pajānāti.

Iti ajjhattaṃ vā vedanāsu vedanānupassī viharati,

bahiddhā vā vedanāsu vedanānupassī viharati,

ajjhattabahiddhā vā vedanāsu vedanānupassī viharati.

Samudayadhammānupassī vā vedanāsu viharati,

vayadhammānupassī vā vedanāsu viharati,

samudayavayadhammānupassī vā vedanāsu viharati.

‘Atthi vedanā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. 

Evampi kho, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati. 

Vedanānupassanā niṭṭhitā. 

3. Cittānupassanā

“Kathañca pana, bhikkhave, bhikkhu citte cittānupassī viharati?

Idha, bhikkhave, bhikkhu-

sarāgaṃ vā cittaṃ ‘sarāgaṃ cittan’ti pajānāti,

vītarāgaṃ vā cittaṃ ‘vītarāgaṃ cittan’ti pajānāti.

Sadosaṃ vā cittaṃ ‘sadosaṃ cittan’ti pajānāti,

vītadosaṃ vā cittaṃ ‘vītadosaṃ cittan’ti pajānāti.

Samohaṃ vā cittaṃ ‘samohaṃ cittan’ti pajānāti,

vītamohaṃ vā cittaṃ ‘vītamohaṃ cittan’ti pajānāti.

Saṅkhittaṃ vā cittaṃ ‘saṅkhittaṃ cittan’ti pajānāti,

vikkhittaṃ vā cittaṃ ‘vikkhittaṃ cittan’ti pajānāti.

Mahaggataṃ vā cittaṃ ‘mahaggataṃ cittan’ti pajānāti, 

amahaggataṃ vā cittaṃ ‘amahaggataṃ cittan’ti pajānāti.

Sa-uttaraṃ vā cittaṃ ‘sa-uttaraṃ cittan’ti pajānāti,

anuttaraṃ vā cittaṃ ‘anuttaraṃ cittan’ti pajānāti.

Samāhitaṃ vā cittaṃ ‘samāhitaṃ cittan’ti pajānāti,

asamāhitaṃ vā cittaṃ ‘asamāhitaṃ cittan’ti pajānāti.

Vimuttaṃ vā cittaṃ ‘vimuttaṃ cittan’ti pajānāti.

Avimuttaṃ vā cittaṃ ‘avimuttaṃ cittan’ti pajānāti.

Iti ajjhattaṃ vā citte cittānupassī viharati,

bahiddhā vā citte cittānupassī viharati,

ajjhattabahiddhā vā citte cittānupassī viharati.

Samudayadhammānupassī vā cittasmiṃ viharati,

vayadhammānupassī vā cittasmiṃ viharati,

samudayavayadhammānupassī vā cittasmiṃ viharati,

‘atthi cittan’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati Evampi kho, bhikkhave, bhikkhu citte cittānupassī viharati. 

Cittānupassanā niṭṭhitā. 

4. Dhammānupassanā nīvaraṇapabba

4.1- “Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati?

Idha, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.

Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu? 

“Idha, bhikkhave, bhikkhu-

“santaṃ vā ajjhattaṃ kāmacchandaṃ ‘atthi me ajjhattaṃ kāmacchando’ti pajānāti,

asantaṃ vā ajjhattaṃ kāmacchandaṃ ‘natthi me ajjhattaṃ kāmacchando’ti pajānāti,

yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti,

yathā ca uppannassa kāmacchandassa pahānaṃ hoti tañca pajānāti,

- yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañca pajānāti. 

- “Santaṃ vā ajjhattaṃ byāpādaṃ ‘atthi me ajjhattaṃ byāpādo’ti pajānāti,

- asantaṃ vā ajjhattaṃ byāpādaṃ ‘natthi me ajjhattaṃ byāpādo’ti pajānāti,

- yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti,

- yathā ca uppannassa byāpādassa pahānaṃ hoti tañca pajānāti,

- yathā ca pahīnassa byāpādassa āyatiṃ anuppādo hoti tañca pajānāti. 

- “Santaṃ vā ajjhattaṃ thinamiddhaṃ ‘atthi me ajjhattaṃ thinamiddhan’ti pajānāti,

- asantaṃ vā ajjhattaṃ thinamiddhaṃ ‘natthi me ajjhattaṃ thinamiddhan’ti pajānāti,

- yathā ca anuppannassa thinamiddhassa uppādo hoti tañca pajānāti,

- yathā ca uppannassa thinamiddhassa pahānaṃ hoti tañca pajānāti,

- yathā ca pahīnassa thinamiddhassa āyatiṃ anuppādo hoti tañca pajānāti. 

- “Santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ ‘atthi me ajjhattaṃ uddhaccakukkuccan’ti pajānāti,

- asantaṃ vā ajjhattaṃ uddhaccakukkuccaṃ ‘natthi me ajjhattaṃ uddhaccakukkuccan’ti pajānāti,

- yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañca pajānāti,

- yathā ca uppannassa uddhaccakukkuccassa pahānaṃ hoti tañca pajānāti,

yathā ca pahīnassa uddhaccakukkuccassa āyatiṃ anuppādo hoti tañca pajānāti. 

-“Santaṃ vā ajjhattaṃ vicikicchaṃ ‘atthi me ajjhattaṃ vicikicchā’ti pajānāti,

- asantaṃ vā ajjhattaṃ vicikicchaṃ ‘natthi me ajjhattaṃ vicikicchā’ti pajānāti,

- yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti,

- yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti,

- yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti. 

“Iti ajjhattaṃ vā dhammesu dhammānupassī viharati,

bahiddhā vā dhammesu dhammānupassī viharati,

ajjhattabahiddhā vā dhammesu dhammānupassī viharati

samudayadhammānupassī vā dhammesu viharati, 

vayadhammānupassī vā dhammesu viharati,

samudayavayadhammānupassī vā dhammesu viharati ‘atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. 

Nīvaraṇapabbaṃ niṭṭhitaṃ. 

2. Dhammānupassanā khandhapabba

4.2- “Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu.

Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu?

Idha, bhikkhave, bhikkhu-

‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;

iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo;

iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo;

iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo,

iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti,

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati,

bahiddhā vā dhammesu dhammānupassī viharati,

ajjhattabahiddhā vā dhammesu dhammānupassī viharati.

Samudayadhammānupassī vā dhammesu viharati, 

vayadhammānupassī vā dhammesu viharati,

samudayavayadhammānupassī vā dhammesu viharati.

‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya, anissito ca viharati, na ca kiñci loke upādiyati 

Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu. 

Khandhapabbaṃ niṭṭhitaṃ. 

3. Dhammānupassanā āyatanapabba

4.3- “Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.

Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu? 

“Idha, bhikkhave, bhikkhu-

“cakkhuñca pajānāti,

rūpe ca pajānāti,

yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti,

yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti,

yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti,

yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. 

- “Sotañca pajānāti,

- sadde ca pajānāti,

- yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti,

- yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti,

- yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti,

- yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. 

“Ghānañca pajānāti,

gandhe ca pajānāti,

yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti,

yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti,

yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti,

yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. 

- “Jivhañca pajānāti,

- rase ca pajānāti,

yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti,

yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti

yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti,

yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. 

- “Kāyañca pajānāti,

- phoṭṭhabbe ca pajānāti,

yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti,

yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti,

yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti,

yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. 

Manañca pajānāti,

- dhamme ca pajānāti,

- yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti,

- yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti,

- yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti,

- yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. 

“Iti ajjhattaṃ vā dhammesu dhammānupassī viharati,

bahiddhā vā dhammesu dhammānupassī viharati,

ajjhattabahiddhā vā dhammesu dhammānupassī viharati.

Samudayadhammānupassī vā dhammesu viharati,

vayadhammānupassī vā dhammesu viharati,

samudayavayadhammānupassī vā dhammesu viharati.

‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya, anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. 

Āyatanapabbaṃ niṭṭhitaṃ. 

4. Dhammānupassanā bojjhaṅgapabba

4.4- “Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.

Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu?

Idha, bhikkhave, bhikkhu-

santaṃ vā ajjhattaṃ satisambojjhaṅgaṃ ‘atthi me ajjhattaṃ satisambojjhaṅgo’ti pajānāti,

asantaṃ vā ajjhattaṃ satisambojjhaṅgaṃ ‘natthi me ajjhattaṃ satisambojjhaṅgo’ti pajānāti, 

yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti,

yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. 

- “Santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ ‘atthi me ajjhattaṃ dhammavicayasambojjhaṅgo’ti pajānāti,

- asantaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ ‘natthi me ajjhattaṃ dhammavicayasambojjhaṅgo’ti pajānāti,

- yathā ca anuppannassa dhammavicayasambojjhaṅgassa uppādo hoti tañca pajānāti,

- yathā ca uppannassa dhammavicayasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. 

“Santaṃ vā ajjhattaṃ vīriyasambojjhaṅgaṃ ‘atthi me ajjhattaṃ vīriyasambojjhaṅgo’ti pajānāti,

asantaṃ vā ajjhattaṃ vīriyasambojjhaṅgaṃ ‘natthi me ajjhattaṃ vīriyasambojjhaṅgo’ti pajānāti,

yathā ca anuppannassa vīriyasambojjhaṅgassa uppādo hoti tañca pajānāti,

yathā ca uppannassa vīriyasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. 

- “Santaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ ‘atthi me ajjhattaṃ pītisambojjhaṅgo’ti pajānāti,

- asantaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ ‘natthi me ajjhattaṃ pītisambojjhaṅgo’ti pajānāti,

- yathā ca anuppannassa pītisambojjhaṅgassa uppādo hoti tañca pajānāti,

- yathā ca uppannassa pītisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. 

- “Santaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ ‘atthi me ajjhattaṃ passaddhisambojjhaṅgo’ti pajānāti,

- asantaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ ‘natthi me ajjhattaṃ passaddhisambojjhaṅgo’ti pajānāti,

- yathā ca anuppannassa passaddhisambojjhaṅgassa uppādo hoti tañca pajānāti,

- yathā ca uppannassa passaddhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. 

“Santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ ‘atthi me ajjhattaṃ samādhisambojjhaṅgo’ti pajānāti,

asantaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ ‘natthi me ajjhattaṃ samādhisambojjhaṅgo’ti pajānāti,

yathā ca anuppannassa samādhisambojjhaṅgassa uppādo hoti tañca pajānāti,

yathā ca uppannassa samādhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. 

- “Santaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ ‘atthi me ajjhattaṃ upekkhāsambojjhaṅgo’ti pajānāti 

asantaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ ‘natthi me ajjhattaṃ upekkhāsambojjhaṅgo’ti pajānāti,

yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti,

yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. 

“Iti ajjhattaṃ vā dhammesu dhammānupassī viharati,

bahiddhā vā dhammesu dhammānupassī viharati,

ajjhattabahiddhā vā dhammesu dhammānupassī viharati.

Samudayadhammānupassī vā dhammesu viharati, 

vayadhammānupassī vā dhammesu viharati,

samudayavayadhammānupassī vā dhammesu viharati

‘atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. 

Bojjhaṅgapabbaṃ niṭṭhitaṃ. 

5.  Dhammānupassanā saccapabba

5.5- “Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu.

Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu?

Idha, bhikkhave, bhikkhu-

- ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti,

- ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti,

- ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti,

- ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. 

Paṭhamabhāṇavāro niṭṭhito.

1. Dukkhasaccaniddesa

“Katamañca bhikkhave, dukkhaṃ ariyasaccaṃ?

Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogopi dukkho, piyehi vippayogopi dukkho, yampicchaṃ na labhati tampi dukkhaṃ, saṅkhittena pañcupādānakkhandhā dukkhā. 

“Katamā ca, bhikkhave, jāti?

Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, Ayaṃ vuccati, bhikkhave, jāti. 

“Katamā ca, bhikkhave, jarā?

Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko,

Āyaṃ vuccati, bhikkhave, jarā. 

“Katamañca, bhikkhave, maraṇaṃ?

Yaṃ tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo,

Idaṃ vuccati, bhikkhave, maraṇaṃ. 

“Katamo ca, bhikkhave, soko?

Yo kho, bhikkhave, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko,

Ayaṃ vuccati, bhikkhave, soko. 

“Katamo ca, bhikkhave, paridevo?

Yo kho, bhikkhave, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ,

Ayaṃ vuccati, bhikkhave paridevo. 

“Katamañca bhikkhave, dukkhaṃ?

Yaṃ kho, bhikkhave, kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāyasamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ,

Idaṃ vuccati, bhikkhave, dukkhaṃ. 

“Katamañca bhikkhave, domanassaṃ?

Yaṃ kho, bhikkhave, cetasikaṃ dukkhaṃ cetasikaṃ asātaṃ manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ,

Idaṃ vuccati, bhikkhave, domanassaṃ. 

“Katamo ca, bhikkhave, upāyāso?

Yo kho, bhikkhave, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ,

Ayaṃ vuccati, bhikkhave, upāyāso. 

“Katamo ca, bhikkhave, appiyehi sampayogo dukkho?

Idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti anatthakāmā ahitakāmā aphāsukakāmā ayogakkhemakāmā, yā tehi saddhiṃ saṅgati samāgamo samodhānaṃ missībhāvo,

Ayaṃ vuccati, bhikkhave, appiyehi sampayogo dukkho. 

“Katamo ca, bhikkhave, piyehi vippayogo dukkho?

Idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātisālohitā vā, yā tehi saddhiṃ asaṅgati asamāgamo asamodhānaṃ amissībhāvo,

Ayaṃ vuccati, bhikkhave, piyehi vippayogo dukkho. 

“Katamañca bhikkhave, yampicchaṃ na labhati tampi dukkhaṃ?

- Jātidhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati. ‘aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ,

Idampi yampicchaṃ na labhati tampi dukkhaṃ.

- Jarādhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati– ‘aho vata mayaṃ na jarādhammā assāma, na ca vata no jarā āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ,

Idampi yampicchaṃ na labhati tampi dukkhaṃ.

- Byādhidhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati ‘aho vata mayaṃ na byādhidhammā assāma, na ca vata no byādhi āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ,

Idampi yampicchaṃ na labhati tampi dukkhaṃ.

- Maraṇadhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati ‘aho vata mayaṃ na maraṇadhammā assāma, na ca vata no maraṇaṃ āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ,

Idampi yampicchaṃ na labhati tampi dukkhaṃ. 

- Sokaparidevadukkhadomanassupāyāsadhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati ‘aho vata mayaṃ na sokaparidevadukkhadomanassupāyāsadhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsadhammā āgaccheyyun’ti. Na kho panetaṃ icchāya pattabbaṃ,

Idampi yampicchaṃ na labhati tampi dukkhaṃ. 

“Katame ca, bhikkhave, saṅkhittena pañcupādānakkhandhā dukkhā?

Seyyathidaṃ: rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.

Ime vuccanti, bhikkhave, saṅkhittena pañcupādānakkhandhā dukkhā.

Idaṃ vuccati, bhikkhave, dukkhaṃ ariyasaccaṃ. 

2. Samudayasaccaniddesa

“Katamañca bhikkhave, dukkhasamudayaṃ ariyasaccaṃ?

Yāyaṃ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṃ– kāmataṇhā bhavataṇhā vibhavataṇhā. 

“Sā kho panesā, bhikkhave, taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati?

Yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 

“Kiñca loke piyarūpaṃ sātarūpaṃ?

“Cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Sotaṃ loke …… ghānaṃ loke….. jivhā loke….. kāyo loke….. mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 

- “Rūpā loke….. saddā loke….. gandhā loke….. rasā loke….. phoṭṭhabbā loke….. dhammā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 

- “Cakkhuviññāṇaṃ loke….. sotaviññāṇaṃ loke….. ghānaviññāṇaṃ loke…..jivhāviññāṇaṃ loke… kāyaviññāṇaṃ loke… manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 

- “Cakkhusamphasso loke… sotasamphasso loke… ghānasamphasso loke….. jivhāsamphasso loke….. kāyasamphasso loke….. manosamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 

- “Cakkhusamphassajā vedanā loke….. sotasamphassajā vedanā loke….. ghānasamphassajā vedanā loke….. jivhāsamphassajā vedanā loke….. kāyasamphassajā vedanā loke….. manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 

- “Rūpasaññā loke….. saddasaññā loke….. gandhasaññā loke….. rasasaññā loke….. phoṭṭhabbasaññā loke….. dhammasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 

- “Rūpasañcetanā loke….. saddasañcetanā loke….. gandhasañcetanā loke….. rasasañcetanā loke….. phoṭṭhabbasañcetanā loke… dhammasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 

- “Rūpataṇhā loke….. saddataṇhā loke….. gandhataṇhā loke….. rasataṇhā loke….. phoṭṭhabbataṇhā loke….. dhammataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 

- “Rūpavitakko loke….. saddavitakko loke….. gandhavitakko loke….. rasavitakko loke….. phoṭṭhabbavitakko loke….. dhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 

“Rūpavicāro loke… saddavicāro loke… gandhavicāro loke… rasavicāro loke… phoṭṭhabbavicāro loke… dhammavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Idaṃ vuccati, bhikkhave, dukkhasamudayaṃ ariyasaccaṃ. 

 3. Nirodhasaccaniddesa

“Katamañca bhikkhave, dukkhanirodhaṃ ariyasaccaṃ?

Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. 

 “Sā kho panesā, bhikkhave, taṇhā kattha pahīyamānā pahīyati, kattha nirujjhamānā nirujjhati?

Yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 

 “Kiñca loke piyarūpaṃ sātarūpaṃ?

“Cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Sotaṃ loke ..… ghānaṃ loke….. jivhā loke….. kāyo loke….. mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 

- “Rūpā loke….. saddā loke….. gandhā loke….. rasā loke….. phoṭṭhabbā loke….. dhammā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 

- “Cakkhuviññāṇaṃ loke….. sotaviññāṇaṃ loke….. ghānaviññāṇaṃ loke….. jivhāviññāṇaṃ loke….. kāyaviññāṇaṃ loke..… manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 

- “Cakkhusamphasso loke….. sotasamphasso loke….. ghānasamphasso loke….. jivhāsamphasso loke….. kāyasamphasso loke..… manosamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 

- “Cakkhusamphassajā vedanā loke….. sotasamphassajā vedanā loke…..ghānasamphassajā vedanā loke….. jivhāsamphassajā vedanā loke….. kāyasamphassajā vedanā loke….. manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 

 - “Rūpasaññā loke….. saddasaññā loke….. gandhasaññā loke….. rasasaññā loke….. phoṭṭhabbasaññā loke….. dhammasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 

- “Rūpasañcetanā loke….. saddasañcetanā loke….. gandhasañcetanā loke….. rasasañcetanā loke….. phoṭṭhabbasañcetanā loke….… dhammasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 

- “Rūpataṇhā loke….. saddataṇhā loke..… gandhataṇhā loke….. rasataṇhā loke..… phoṭṭhabbataṇhā loke….. dhammataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 

- “Rūpavitakko loke….. saddavitakko loke..… gandhavitakko loke..… rasavitakko loke….. phoṭṭhabbavitakko loke..… dhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 

- “Rūpavicāro loke..… saddavicāro loke….. gandhavicāro loke..… rasavicāro loke….. phoṭṭhabbavicāro loke….. dhammavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Idaṃ vuccati, bhikkhave, dukkhanirodhaṃ ariyasaccaṃ. 

4. Maggasaccaniddesa

“Katamañca, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ?

Ayameva ariyo aṭṭhaṅgiko maggo seyyathidaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi. 

“Katamā ca, bhikkhave, sammādiṭṭhi?

Yaṃ kho, bhikkhave, dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, Ayaṃ vuccati, bhikkhave, sammādiṭṭhi. 

- “Katamo ca, bhikkhave, sammāsaṅkappo?

Nekkhammasaṅkappo abyāpādasaṅkappo avihiṃsāsaṅkappo,

Ayaṃ vuccati bhikkhave, sammāsaṅkappo. 

- “Katamā ca, bhikkhave, sammāvācā?

Musāvādā veramaṇī  pisuṇāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā veramaṇī,

Ayaṃ vuccati, bhikkhave, sammāvācā. 

- “Katamo ca, bhikkhave, sammākammanto?

Pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesumicchācārā veramaṇī,

Ayaṃ vuccati, bhikkhave, sammākammanto. 

- “Katamo ca, bhikkhave, sammā-ājīvo?

Idha, bhikkhave, ariyasāvako micchā-ājīvaṃ pahāya sammā-ājīvena jīvitaṃ kappeti,

Ayaṃ vuccati, bhikkhave, sammā-ājīvo. 

- “Katamo ca, bhikkhave, sammāvāyāmo?

 Idha, bhikkhave, bhikkhu-

- anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati;

- uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati;

- anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; 

- uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

Ayaṃ vuccati, bhikkhave, sammāvāyāmo. 

- “Katamā ca, bhikkhave, sammāsati?

Idha, bhikkhave, bhikkhu-

- kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ;

- vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ;

- citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ;

- dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Ayaṃ vuccati, bhikkhave, sammāsati. 

- “Katamo ca, bhikkhave, sammāsamādhi?

Idha, bhikkhave, bhikkhu-

- vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 

- Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.

- Pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. 

- Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

Ayaṃ vuccati, bhikkhave, sammāsamādhi.

Idaṃ vuccati, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. 

“Iti ajjhattaṃ vā dhammesu dhammānupassī viharati,

bahiddhā vā dhammesu dhammānupassī viharati,

ajjhattabahiddhā vā dhammesu dhammānupassī viharati.

Samudayadhammānupassī vā dhammesu viharati,

vayadhammānupassī vā dhammesu viharati, 

samudayavayadhammānupassī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu. 

Saccapabbaṃ niṭṭhitaṃ. 

Dhammānupassanā niṭṭhitā. 

“Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya sattavassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā. 

“Tiṭṭhantu, bhikkhave, sattavassāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya cha vassāni ..… pañca vassāni….. cattāri vassāni….. tīṇi vassāni..… dve vassāni..… ekaṃ vassaṃ…..

Tiṭṭhatu, bhikkhave, ekaṃ vassaṃ. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya sattamāsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā. 

“Tiṭṭhantu bhikkhave, satta māsāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya cha māsāni….. pañca māsāni…… cattāri māsāni….. tīṇi māsāni ….. dve māsāni….. ekaṃ māsaṃ….. aḍḍhamāsaṃ…..

Tiṭṭhatu, bhikkhave, aḍḍhamāso. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya sattāhaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitāti. 

“Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā, sokaparidevānaṃ samatikkamāya, dukkhadomanassānaṃ atthaṅgamāya, ñāyassa adhigamāya, nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānāti.

Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttan”ti. 

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. 

Imasmiṃ pana veyyākaṇasmiṃ bhannamāne tiṃsamattānaṃ bhikkhusahassānaṃ anupādāya āsavehi cittāni vimucciṃsū’ti.

Mahāsatipaṭṭhānasuttaṃ niṭṭhitaṃ navamaṃ. 

Gửi ý kiến của bạn
Tắt
Telex
VNI
Tên của bạn
Email của bạn
(Xem: 22249)
Năng Đoạn Kim Cương Bát-nhã Ba-la-mật Kinh, nguyên văn Sanskrit Devanagari hiện hành là: वज्रच्छेदिका नाम त्रिशतिका प्रज्ञापारमिता। Vajracchedikā nāma triśatikā prajñāpāramitā
(Xem: 15997)
Tam Tạng Pháp Sư Cưu Ma La Thập dịch từ Phạn sang Hán, Tỳ Kheo Thích Duy Lực Dịch Từ Hán Sang Việt
(Xem: 15013)
Pháp Hoakinh tối thượng của Phật giáo Đại thừa bởi vì cấu trúc của kinh rất phức tạp, ý nghĩa sâu sắc có lẽ vượt ra ngoài tầm tư duysuy luận của con người bình thường.
(Xem: 18919)
Chắc chắn dù có khen ngợi thì cũng không đủ nêu lên chỗ cao đẹp; dù có bài bác thì cũng chỉ càng mở rộng chỗ ảo diệu luận mà thôi. Luận Vật bất thiên của ngài Tăng Triệu...
(Xem: 14430)
Một thời, Đức Phật và một nghìn hai trăm năm mươi đại chúng tì-kheo cùng trụ ở tinh xá Mỹ Xưng phu nhân của trưởng giả Tu-đạt, rừng cây của thái tử Kì-đà, nước Xá-vệ.
(Xem: 18611)
Luận Đại Trí Độ là một bộ luận lớn, bộ luận căn bản của Phật pháp, giảng giải bao quát nhiều vấn đề liên quan đến học thuyết, tư tưởng, truyền thuyết, lịch sử, địa lý, các quy định thực tiễn, giới luật Tăng già;
(Xem: 14397)
Luận Đại Trí Độ là một bộ luận lớn, bộ luận căn bản của Phật pháp, giảng giải bao quát nhiều vấn đề liên quan đến học thuyết, tư tưởng, truyền thuyết, lịch sử, địa lý, các quy định thực tiễn, giới luật Tăng già;
(Xem: 13560)
Luận Đại Trí Độ là một bộ luận lớn, bộ luận căn bản của Phật pháp, giảng giải bao quát nhiều vấn đề liên quan đến học thuyết, tư tưởng, truyền thuyết, lịch sử, địa lý, các quy định thực tiễn, giới luật Tăng già;
(Xem: 13538)
Luận Đại Trí Độ là một bộ luận lớn, bộ luận căn bản của Phật pháp, giảng giải bao quát nhiều vấn đề liên quan đến học thuyết, tư tưởng, truyền thuyết, lịch sử, địa lý, các quy định thực tiễn, giới luật Tăng già;
(Xem: 11804)
Luận Đại Trí Độ là một bộ luận lớn, bộ luận căn bản của Phật pháp, giảng giải bao quát nhiều vấn đề liên quan đến học thuyết, tư tưởng, truyền thuyết, lịch sử, địa lý, các quy định thực tiễn, giới luật Tăng già;
(Xem: 13220)
Không khởi sinh cũng không hoại diệt, không thường hằng cũng không đứt đoạn. Không đồng nhất cũng không dị biệt, không từ đâu đến cũng không đi mất.
(Xem: 13641)
Do tánh Không nên các duyên tập khởi cấu thành vạn pháp, nhờ nhận thức được tánh Không, hành giả sẽ thấy rõ chư hành vô thường, chư pháp vô ngã, cuộc đời là khổ.
(Xem: 13918)
công đức của Pháp tánh là không cùng tận, cho nên công đức của người ấy cũng giống như vậy, không có giới hạn.
(Xem: 13239)
Phật Thích Ca gọi cái pháp của Ngài truyền dạy là pháp bản trụ. Nói bản trụ nghĩa là xưa nay vốn sẵn có.
(Xem: 15012)
Thanh tịnh đạo có thể xem là bộ sách rất quý trong kho tàng văn học thế giới, không thể thiếu trong nguồn tài liệu Phật học bằng tiếng Việt.
(Xem: 16146)
Không và Hữu là hai giáo nghĩa được Đức Phật nói ra để phá trừ mê chấp của các đệ tử.
(Xem: 11075)
Đây là một bộ Đại Tạng đã được nhiều học giả và các nhà nghiên cứu về Phật Học chọn làm bộ Đại Tạng tiêu biểu so với những bộ khác như...
(Xem: 16435)
Đại Thừa Khởi Tín Luận là bộ luận quan trọng, giới thiệu một cách cô đọng và bao quát về triết học đại thừa.
(Xem: 11882)
Công trình biên soạn này trình bày một cách rõ ràng từ lịch sử hình thành và phát triển của hệ thống triết học Trung Quán cho đến khởi nguyên, cấu trúc, sự phát triển...
(Xem: 17576)
Hiện nay tôi giảng Phạm Võng Kinh Bồ Tát Giới Bổn để cho quý vị biết dù rằng muôn pháp đều không, nhưng lý nhân quả rõ ràng, không sai một mảy, cũng không bao giờ hư hoại.
(Xem: 12864)
Tâm hiếu thuậntâm từ bi giống nhau, vì hiếu thuận của Phật pháp không giống như hiếu thuận của thế gian.
(Xem: 13687)
Đức Phật ra đời suốt bốn mươi năm trời thuyết pháp, có đến hơn tám vạn bốn ngàn pháp môn. Pháp môn chính là phương pháp mở cửa tuệ giác tâm linh.
(Xem: 12837)
Nếu có duyên mà thọ và đắc từ Chư Phật và Bồ Tát thì sự thành tựu giới thể rất là vượt bực.
(Xem: 14839)
Trì Giớithực hành những luật lệđức Phật đặt ra cho Phật tử xuất gia thi hành trong khi tu hành, và cho Phật tử tại gia áp dụng trong cuộc sống để có đời sống đạo đức và hưởng quả báo tốt đẹp;
(Xem: 16369)
Chỉ tự quán thân, thiện lực tự nhiên, chánh niệm tự nhiên, giải thoát tự nhiên, vì sao thế? Ví như có người tinh tấn trực tâm, được giải thoát chân chánh, người như thế chẳng cầu giải thoátgiải thoát tự đến.
(Xem: 13117)
Trong nước mỗi mỗi báu ấy đều có sáu mươi ức hoa sen thất bửu. Mỗi mỗi hoa sen tròn đều mười hai do tuần.
(Xem: 12069)
Đối với Phật giáo, các nguồn gốc của mọi hành vi tác hại, thí dụ như ham muốn, thù hận và cảm nhận sai lầm được coi như là cội rể cho mọi sự xung đột của con người.
(Xem: 12740)
Năm Giới Tân Tu là cái thấy của đạo Bụt về một nền Tâm LinhĐạo Đức Toàn Cầu, mà Phật tử chúng ta trong khi thực tập có thể chia sẻ với những truyền thống khác trên thế giới
(Xem: 12874)
Nếu có nghe kinh này thọ trì đọc tụng giảng thuyết tu hành như lời, Bồ Tát này đã là cúng dường chư Phật ba đời rồi.
(Xem: 12754)
Các học giả Tây phương quan niệm hệ thống giáo lý Phật giáo từ các bản Pali, Sanskrit là kinh “gốc” và kinh sau thời đức Phật là kinh phát triển để...
(Xem: 14149)
Ở đây, chúng tôi chỉ cố gắng ghi lại nghĩa Việt theo khả năng học hiểu về cổ ngữ Sanskrit.
(Xem: 14091)
Chánh pháp quý giá của các ngài soi sáng khắp nơi và tuôn xuống như mưa cam-lộ. Tiếng nói của các ngài vi diệu đệ nhất.
(Xem: 16445)
Đây là một bộ kinh rất có ý nghĩalợi lạc vô cùng nếu được thường xuyên tụng đọc, hoặc giảng giải huyền nghĩa đến mọi người tín tâm.
(Xem: 12366)
Cần ban cho luật diện tiền liền ban cho luật diện tiền, cần ban cho luật ức niệm liền ban cho luật ức niệm,
(Xem: 14371)
Trong các pháp, tâm dẫn đầu, tâm làm chủ, tâm tạo tác ; Nếu nói hoặc làm với tâm ô nhiễm, sự khổ sẽ theo nghiệp kéo đến như bánh xe lăn theo chân con vật kéo.
(Xem: 11289)
Người đời thường nghiêng về hai khuynh hướng nhận thức, một là có, hai là không. Đây là hai quan niệm vướng mắc vào cái tri giác sai lầm.
(Xem: 11012)
Tâm bậc giác ngộ được nói là không còn bám trụ vào bất cứ gì trên đời (bất cứ đối tượng nào của thức)
(Xem: 13177)
Lời Phật dạy được thiết lập nhằm giới thiệu những lời dạy của Thế Tôn trong Kinh tạng Nikàya một cách ngắn gọn, nguyên thủy, dễ nhận thức...
(Xem: 13878)
Lời Phật dạy được thiết lập nhằm giới thiệu những lời dạy của Thế Tôn trong Kinh tạng Nikàya một cách ngắn gọn, nguyên thủy, dễ nhận thức
(Xem: 13145)
Lời Phật dạy được thiết lập nhằm giới thiệu những lời dạy của Thế Tôn trong Kinh tạng Nikàya một cách ngắn gọn, nguyên thủy, dễ nhận thức...
(Xem: 12986)
Thế Tôn đã giảng đời sống phạm hạnh chi tiếtrõ ràng, toàn hảo, hoàn toàn tinh khiết.
(Xem: 13480)
Người không sầu muộn, không than vãn, không khóc lóc, không đập ngực, không rơi vào bất tỉnh, đây là hạng người bản tánh bị chết, không sợ hãi, không rơi vào run sợ khi nghĩ đến chết.
(Xem: 12707)
Đức Phật trình bày các điều bất thiện đều bắt nguồn từ tham, sân, si còn điều thiện là do lòng không tham, không sân, không si dẫn tới.
(Xem: 10221)
Đây nói về công đức của Bồ-tát sơ phát tâm, là để phân biệt với những gì đã nói về Nhị thừa...
(Xem: 13951)
Từ ngàn xưa chư Phật ra đời nhằm một mục đíchgiáo hóa chúng sinh với lòng bi nguyện thắm thiết đều muốn cho tất cả thoát ly mọi cảnh giới phiền não khổ đau
(Xem: 10209)
Bát Nhãtrí tuệ, nhưng không giống như trí tuệ thế gian, cho nên thường gọi là Trí Tuệ Bát Nhã.
(Xem: 13677)
Chữ “Viên giác bồ tát” – Viên GiácGiác viên mãn. Từ trước đến đây, Phật đã nhiều lần chỉ dạy phương pháp tu hành để phá trừ Vô minhchứng nhập Viên giác.
(Xem: 16246)
Phẩm Quán Thế Âm Bồ Tát Phổ Môn thường được gọi đơn giảnphẩm Phổ Môn nghĩa là cánh cửa phổ biến, cánh cửa rộng mở cho mọi loài đi vào.
(Xem: 11945)
Pháp ấn là khuôn dấu của chánh pháp. Khuôn dấu chứng thực tính cách chính thống và đích thực. Giáo lý đích thực của Bụt thì phải mang ba dấu ấn chứng nhận đó.
(Xem: 12955)
Những lời Như Lai thuyết giảng trước các đại đệ tử năm nào cách đây hai mươi lăm thế kỷ hiện nay vẫn hiện tiền cho những ai có cái tâm kính cẩn lắng nghe.
(Xem: 11625)
Xuất sinh pháp Phật không gì hơn Hiển bày pháp giới là bậc nhất Kim cương khó hoại, câu nghĩa hợp Tất cả Thánh nhân không thể nhập.
(Xem: 12649)
Nơi tâm rộng, hơn hết Tột cùng không điên đảo Lợi ích chốn ý lạc Thừa nầy công đức đủ.
(Xem: 10776)
Giáo lý đạo Phật đặt nền tảng trên con người, lấy hạnh phúc con người làm trung tâm điểm để phát huy lý tưởng Bồ-tát đạo.
(Xem: 10969)
Kinh Duy Ma là một tác phẩmgiá trị về mặt văn học. Đó là một văn bản có giá trị giải tỏa mọi ức chế về mặt tư tưởng, giải phóng sự gò bó trói buộc...
(Xem: 10923)
Kinh Duy Ma là cái nôi của Đại thừa Phật giáo, kiến giải giáo lý theo chân tinh thần Đại thừa “Mang đạo vào đời làm sáng đẹp cho đời, mà không bị đời làm ô nhiễm”.
(Xem: 11863)
Duy-ma-cật sở thuyết còn có một tên khác nữa là Bất tư nghị giải thoát. Đó là tên kinh mà cũng là tông chỉ của kinh.
(Xem: 12727)
Bộ Kinh này trình bày cảnh giới chứng nhập của Bồ Tát, có nhiều huyền nghĩa sâu kín nhiệm mầu, cao siêu...
(Xem: 11044)
Đức Phật thuyết Kinh Kim Cang là để dạy cho chúng ta làm thế nào để có được cuộc sống hạnh phúc, cảnh giới niết bàn.
(Xem: 12600)
Trong tập sách nầy gồm các bài giảng về giáo lý kinh Pháp Hoa cùng phân tích phẩm Tựa và phẩm Phương Tiện của kinh.
(Xem: 11295)
Tri kiến Phật là cái thấy biết không thuộc về kiến chấp ngã nơi thân, không thuộc về kiến chấp ngã nơi tâm (vọng tâm).
Quảng Cáo Bảo Trợ
Gủi hàng từ MỸ về VIỆT NAM
Get a FREE Online Menu and Front Door: Stand Banner Menu Display for Your Restaurant