Subscribe HoaVoUu Youtube
Kính mời Subscribe kênh
YouTube Hoa Vô Ưu
Sitemap Hoavouu.com
Điền Email để nhận bài mới

10. Bài Kinh Tứ Niệm Xứ

12 Tháng Mười 201200:00(Xem: 13726)
10. Bài Kinh Tứ Niệm Xứ

TỨ NIỆM XỨ GIẢNG GIẢI

Tác giả: Goenka
Dịch giả: Pháp Thông


BÀI KINH TỨ NIỆM XỨ

Mahāsatipaṭṭhānasutta

Namotassa Bhagavato Arahato Sammāsambuddhassa.

Laddhā poso sumañjūsaṃ, ratanānīdha niddahe.

Evaṃ desesi gambhīraṃ, Bhagavā Kuruvāsinaṃ

Ekavīsatiṭṭhānesu, arahatte sukhepiya.

Sokadupaddavagghātaṃ, visuddhāditthamāvahaṃ. 

Paṇḍukambalavessova, sattavaṇṇaṃ pakāsayaṃ.

Caritādinulomena, catudhā taṃ bhaṇāma he.

Evaṃ me sutaṃ- 

Ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi “bhikkhavo”ti. “Bhaddante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca 

 Uddesa

“Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā, sokaparidevānaṃ samatikkamāya, dukkhadomanassānaṃ atthaṅgamāya, ñāyassa adhigamāya, nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā. 

“Katame cattāro?

Idha, bhikkhave, bhikkhu -

- Kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ,

- vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ,

- citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ,

- dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. 

Uddeso niṭṭhito.

 Kāyānupassanā ānāpānapabba

1.1- “Kathañca pana bhikkhave bhikkhu kāye kāyānupassī viharati?

Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

So satova assasati, satova passasati.

- Dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ti pajānāti, dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ti pajānāti.

- Rassaṃ vā assasanto ‘rassaṃ assasāmī’ti pajānāti, rassaṃ vā passasanto ‘rassaṃ passasāmī’ti pajānāti.

- ‘Sabbakāyapaṭisaṃvedī assasissāmī’ti sikkhati. ‘sabbakāyapaṭisaṃvedī passasissāmī’ti sikkhati.

- ‘Passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati. ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati. 

Seyyathāpi, bhikkhave, dakkho bhamakāro vā bhamakārantevāsī vā dīghaṃ vā añchanto

“dīghaṃ añchāmī’ti pajānāti, rassaṃ vā añchanto ‘rassaṃ añchāmī’ti pajānāti.

Evameva kho bhikkhave bhikkhu-

- Dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ti pajānāti, dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ti pajānāti.

- Rassaṃ vā assasanto ‘rassaṃ assasāmī’ti pajānāti, rassaṃ vā passasanto ‘rassaṃ passasāmī’ti pajānāti.

- ‘Sabbakāyapaṭisaṃvedī assasissāmī’ti sikkhati. ‘sabbakāyapaṭisaṃvedī passasissāmī’ti sikkhati.

- ‘Passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati. ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati.

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

Ānāpānapabbaṃ niṭṭhitaṃ. 

Kāyānupassanā iriyāpathapabba

1.2- “Puna caparaṃ bhikkhave bhikkhu –

- gacchanto vā ‘gacchāmī’ti pajānāti,

- ṭhito vā ‘ṭhitomhī’ti pajānāti,

- nisinno vā ‘nisinnomhī’ti pajānāti,

- sayāno vā ‘sayānomhī’ti pajānāti,

yathā yathā vā panassa kāyo paṇihito hoti, tathā tathā naṃ pajānāti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati,

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

Samudayadhamm ānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati.

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

Iriyāpathapabbaṃ niṭṭhitaṃ. 

Kāyānupassanā sampajānapabba

1.3- “Puna caparaṃ, bhikkhave, bhikkhu-

- abhikkante paṭikkante sampajānakārī hoti,

- ālokite vilokite sampajānakārī hoti,

- samiñjite pasārite sampajānakārī hoti, 

- saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti,

- asite pīte khāyite sāyite sampajānakārī hoti,

- uccārapassāvakamme sampajānakārī hoti,

- gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

Sampajānapabbaṃ niṭṭhitaṃ. 

Kāyānupassanā paṭikūlamanasikārapabba

1.4- “Puna caparaṃ, bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati ‘atthi imasmiṃ kāye-

- kesā lomā nakhā dantā taco,

- maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ,

- hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ,

- antaṃ antaguṇaṃ udariyaṃ karīsaṃ matthaluṅgaṃ,

- pittaṃ semhaṃ pubbo lohitaṃ sedo medo,

- assu vasā kheḷo siṅghāṇikā lasikā muttan’ti. 

 “Seyyathāpi bhikkhave ubhatomukhā putoḷi pūrā nānāvihitassa dhaññassa, seyyathidaṃ, sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ. Tamenaṃ cakkhumā puriso muñcitvā paccavekkheyya. ‘ime sālī, ime vīhī ime muggā ime māsā ime tilā ime taṇḍulā’ti.

Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati ‘atthi imasmiṃ kāye -

- kesā lomā nakhā dantā taco,

- maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ,

- hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ,

- antaṃ antaguṇaṃ udariyaṃ karīsaṃ matthaluṅgaṃ,

- pittaṃ semhaṃ pubbo lohitaṃ sedo medo,

- assu vasā kheḷo siṅghāṇikā lasikā muttan’ti. 

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

Paṭikūlamanasikārapabbaṃ niṭṭhitaṃ. 

Kāyānupassanā dhātumanasikārapabba

1.5- “Puna caparaṃ,bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati.

 ‘atthi imasmiṃ kāye-

 pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti. 

 “Seyyathāpi, bhikkhave, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā catumahāpathe bilaso vibhajitvā nisinno assa.

 Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati.

‘atthi imasmiṃ kāye-

pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti. 

- Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

Dhātumanasikārapabbaṃ niṭṭhitaṃ. 

Kāyānupassanā navasivathikapabba

1.6- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ.

So imameva kāyaṃ upasaṃharati.

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ anatīto’ti. 

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

1.7- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ, kulalehi vā khajjamānaṃ, gijjhehi vā khajjamānaṃ, kaṅkehi vā khajjamānaṃ, sunakhehi vā khajjamānaṃ, byagghehi vā khajjamānaṃ, dīpīhi vā khajjamānaṃ, siṅgālehi vā khajjamānaṃ, vividhehi vā pāṇakajātehi khajjamānaṃ.

So imameva kāyaṃ upasaṃharati.

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ-anatīto’ti. 

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati

Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

1.8- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandhaṃ .

So imameva kāyaṃ upasaṃharati.

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ-anatīto’ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

1.9- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ nimaṃsalohitamakkhitaṃ nhārusambandhaṃ.

So imameva kāyaṃ upasaṃharati.

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ-anatīto’ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

1.10- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nhārusambandhaṃ.

So imameva kāyaṃ upasaṃharati.

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ-anatīto’ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī

vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

1.11- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikāni apagatasambandhāni ‚ disā vidisā vikkhittāni,

aññena hatthaṭṭhikaṃ, aññena pādaṭṭhikaṃ, aññena gopphakaṭṭhikaṃ, aññena jaṅghaṭṭhikaṃ, aññena ūruṭṭhikaṃ, aññena kaṭiṭṭhikaṃ, aññena phāsukaṭṭhikaṃ aññena piṭṭhiṭṭhikaṃ aññena khandhaṭṭhikaṃ  aññena gīvaṭṭhikaṃ, aññena hanukaṭṭhikaṃ, aññena dantaṭṭhikaṃ, aññena sīsakaṭāhaṃ.

So imameva kāyaṃ upasaṃharati.

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ-anatīto’ti. 

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

 1.12- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikāni setāni saṅkhavaṇṇapaṭibhāgāni So imameva kāyaṃ upasaṃharati.

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ-anatīto’ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

 Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

… 1.13- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikāni puñjakitāni terovassikāni

So imameva kāyaṃ upasaṃharati.

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ-anatīto’ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati, 

ajjhattabahiddhā vā kāye kāyānupassī viharati. 

 Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati. 

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya.

 Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. 

 1.14- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikāni pūtīni cuṇṇakajātāni.

So imameva kāyaṃ upasaṃharati.

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ-anatīto’ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati,

bahiddhā vā kāye kāyānupassī viharati,

ajjhattabahiddhā vā kāye kāyānupassī viharati.

Samudayadhammānupassī vā kāyasmiṃ viharati,

vayadhammānupassī vā kāyasmiṃ viharati,

samudayavayadhammānupassī vā kāyasmiṃ viharati.

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati. 

Navasivathikapabbaṃ niṭṭhitaṃ. 

 Cuddasa kāyānupassanā niṭṭhitā. 

 2. Vedanānupassanā

 “Kathañca pana, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati?

 Idha, bhikkhave, bhikkhu -

- sukhaṃ vā vedanaṃ vedayamāno ‘sukhaṃ vedanaṃ vedayāmī’ti pajānāti

- Dukkhaṃ vā vedanaṃ vedayamāno ‘dukkhaṃ vedanaṃ vedayāmī’ti pajānāti.

- Adukkhamasukhaṃ vā vedanaṃ vedayamāno ‘adukkhamasukhaṃ vedanaṃ vedayāmī’ti pajānāti.

- Sāmisaṃ vā sukhaṃ vedanaṃ vedayamāno ‘sāmisaṃ sukhaṃ vedanaṃ vedayāmī’ti pajānāti,

- nirāmisaṃ vā sukhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ sukhaṃ vedanaṃ vedayāmī’ti pajānāti.

- Sāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno ‘sāmisaṃ dukkhaṃ vedanaṃ vedayāmī’ti pajānāti,

- nirāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ dukkhaṃ vedanaṃ vedayāmī’ti pajānāti.

- Sāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamāno ‘sāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī’ti pajānāti,

- nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī’ti pajānāti.

Iti ajjhattaṃ vā vedanāsu vedanānupassī viharati,

bahiddhā vā vedanāsu vedanānupassī viharati,

ajjhattabahiddhā vā vedanāsu vedanānupassī viharati.

Samudayadhammānupassī vā vedanāsu viharati,

vayadhammānupassī vā vedanāsu viharati,

samudayavayadhammānupassī vā vedanāsu viharati.

‘Atthi vedanā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. 

Evampi kho, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati. 

Vedanānupassanā niṭṭhitā. 

3. Cittānupassanā

“Kathañca pana, bhikkhave, bhikkhu citte cittānupassī viharati?

Idha, bhikkhave, bhikkhu-

sarāgaṃ vā cittaṃ ‘sarāgaṃ cittan’ti pajānāti,

vītarāgaṃ vā cittaṃ ‘vītarāgaṃ cittan’ti pajānāti.

Sadosaṃ vā cittaṃ ‘sadosaṃ cittan’ti pajānāti,

vītadosaṃ vā cittaṃ ‘vītadosaṃ cittan’ti pajānāti.

Samohaṃ vā cittaṃ ‘samohaṃ cittan’ti pajānāti,

vītamohaṃ vā cittaṃ ‘vītamohaṃ cittan’ti pajānāti.

Saṅkhittaṃ vā cittaṃ ‘saṅkhittaṃ cittan’ti pajānāti,

vikkhittaṃ vā cittaṃ ‘vikkhittaṃ cittan’ti pajānāti.

Mahaggataṃ vā cittaṃ ‘mahaggataṃ cittan’ti pajānāti, 

amahaggataṃ vā cittaṃ ‘amahaggataṃ cittan’ti pajānāti.

Sa-uttaraṃ vā cittaṃ ‘sa-uttaraṃ cittan’ti pajānāti,

anuttaraṃ vā cittaṃ ‘anuttaraṃ cittan’ti pajānāti.

Samāhitaṃ vā cittaṃ ‘samāhitaṃ cittan’ti pajānāti,

asamāhitaṃ vā cittaṃ ‘asamāhitaṃ cittan’ti pajānāti.

Vimuttaṃ vā cittaṃ ‘vimuttaṃ cittan’ti pajānāti.

Avimuttaṃ vā cittaṃ ‘avimuttaṃ cittan’ti pajānāti.

Iti ajjhattaṃ vā citte cittānupassī viharati,

bahiddhā vā citte cittānupassī viharati,

ajjhattabahiddhā vā citte cittānupassī viharati.

Samudayadhammānupassī vā cittasmiṃ viharati,

vayadhammānupassī vā cittasmiṃ viharati,

samudayavayadhammānupassī vā cittasmiṃ viharati,

‘atthi cittan’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati Evampi kho, bhikkhave, bhikkhu citte cittānupassī viharati. 

Cittānupassanā niṭṭhitā. 

4. Dhammānupassanā nīvaraṇapabba

4.1- “Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati?

Idha, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.

Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu? 

“Idha, bhikkhave, bhikkhu-

“santaṃ vā ajjhattaṃ kāmacchandaṃ ‘atthi me ajjhattaṃ kāmacchando’ti pajānāti,

asantaṃ vā ajjhattaṃ kāmacchandaṃ ‘natthi me ajjhattaṃ kāmacchando’ti pajānāti,

yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti,

yathā ca uppannassa kāmacchandassa pahānaṃ hoti tañca pajānāti,

- yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañca pajānāti. 

- “Santaṃ vā ajjhattaṃ byāpādaṃ ‘atthi me ajjhattaṃ byāpādo’ti pajānāti,

- asantaṃ vā ajjhattaṃ byāpādaṃ ‘natthi me ajjhattaṃ byāpādo’ti pajānāti,

- yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti,

- yathā ca uppannassa byāpādassa pahānaṃ hoti tañca pajānāti,

- yathā ca pahīnassa byāpādassa āyatiṃ anuppādo hoti tañca pajānāti. 

- “Santaṃ vā ajjhattaṃ thinamiddhaṃ ‘atthi me ajjhattaṃ thinamiddhan’ti pajānāti,

- asantaṃ vā ajjhattaṃ thinamiddhaṃ ‘natthi me ajjhattaṃ thinamiddhan’ti pajānāti,

- yathā ca anuppannassa thinamiddhassa uppādo hoti tañca pajānāti,

- yathā ca uppannassa thinamiddhassa pahānaṃ hoti tañca pajānāti,

- yathā ca pahīnassa thinamiddhassa āyatiṃ anuppādo hoti tañca pajānāti. 

- “Santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ ‘atthi me ajjhattaṃ uddhaccakukkuccan’ti pajānāti,

- asantaṃ vā ajjhattaṃ uddhaccakukkuccaṃ ‘natthi me ajjhattaṃ uddhaccakukkuccan’ti pajānāti,

- yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañca pajānāti,

- yathā ca uppannassa uddhaccakukkuccassa pahānaṃ hoti tañca pajānāti,

yathā ca pahīnassa uddhaccakukkuccassa āyatiṃ anuppādo hoti tañca pajānāti. 

-“Santaṃ vā ajjhattaṃ vicikicchaṃ ‘atthi me ajjhattaṃ vicikicchā’ti pajānāti,

- asantaṃ vā ajjhattaṃ vicikicchaṃ ‘natthi me ajjhattaṃ vicikicchā’ti pajānāti,

- yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti,

- yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti,

- yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti. 

“Iti ajjhattaṃ vā dhammesu dhammānupassī viharati,

bahiddhā vā dhammesu dhammānupassī viharati,

ajjhattabahiddhā vā dhammesu dhammānupassī viharati

samudayadhammānupassī vā dhammesu viharati, 

vayadhammānupassī vā dhammesu viharati,

samudayavayadhammānupassī vā dhammesu viharati ‘atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. 

Nīvaraṇapabbaṃ niṭṭhitaṃ. 

2. Dhammānupassanā khandhapabba

4.2- “Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu.

Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu?

Idha, bhikkhave, bhikkhu-

‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;

iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo;

iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo;

iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo,

iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti,

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati,

bahiddhā vā dhammesu dhammānupassī viharati,

ajjhattabahiddhā vā dhammesu dhammānupassī viharati.

Samudayadhammānupassī vā dhammesu viharati, 

vayadhammānupassī vā dhammesu viharati,

samudayavayadhammānupassī vā dhammesu viharati.

‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya, anissito ca viharati, na ca kiñci loke upādiyati 

Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu. 

Khandhapabbaṃ niṭṭhitaṃ. 

3. Dhammānupassanā āyatanapabba

4.3- “Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.

Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu? 

“Idha, bhikkhave, bhikkhu-

“cakkhuñca pajānāti,

rūpe ca pajānāti,

yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti,

yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti,

yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti,

yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. 

- “Sotañca pajānāti,

- sadde ca pajānāti,

- yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti,

- yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti,

- yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti,

- yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. 

“Ghānañca pajānāti,

gandhe ca pajānāti,

yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti,

yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti,

yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti,

yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. 

- “Jivhañca pajānāti,

- rase ca pajānāti,

yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti,

yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti

yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti,

yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. 

- “Kāyañca pajānāti,

- phoṭṭhabbe ca pajānāti,

yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti,

yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti,

yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti,

yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. 

Manañca pajānāti,

- dhamme ca pajānāti,

- yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti,

- yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti,

- yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti,

- yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. 

“Iti ajjhattaṃ vā dhammesu dhammānupassī viharati,

bahiddhā vā dhammesu dhammānupassī viharati,

ajjhattabahiddhā vā dhammesu dhammānupassī viharati.

Samudayadhammānupassī vā dhammesu viharati,

vayadhammānupassī vā dhammesu viharati,

samudayavayadhammānupassī vā dhammesu viharati.

‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya, anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. 

Āyatanapabbaṃ niṭṭhitaṃ. 

4. Dhammānupassanā bojjhaṅgapabba

4.4- “Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.

Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu?

Idha, bhikkhave, bhikkhu-

santaṃ vā ajjhattaṃ satisambojjhaṅgaṃ ‘atthi me ajjhattaṃ satisambojjhaṅgo’ti pajānāti,

asantaṃ vā ajjhattaṃ satisambojjhaṅgaṃ ‘natthi me ajjhattaṃ satisambojjhaṅgo’ti pajānāti, 

yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti,

yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. 

- “Santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ ‘atthi me ajjhattaṃ dhammavicayasambojjhaṅgo’ti pajānāti,

- asantaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ ‘natthi me ajjhattaṃ dhammavicayasambojjhaṅgo’ti pajānāti,

- yathā ca anuppannassa dhammavicayasambojjhaṅgassa uppādo hoti tañca pajānāti,

- yathā ca uppannassa dhammavicayasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. 

“Santaṃ vā ajjhattaṃ vīriyasambojjhaṅgaṃ ‘atthi me ajjhattaṃ vīriyasambojjhaṅgo’ti pajānāti,

asantaṃ vā ajjhattaṃ vīriyasambojjhaṅgaṃ ‘natthi me ajjhattaṃ vīriyasambojjhaṅgo’ti pajānāti,

yathā ca anuppannassa vīriyasambojjhaṅgassa uppādo hoti tañca pajānāti,

yathā ca uppannassa vīriyasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. 

- “Santaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ ‘atthi me ajjhattaṃ pītisambojjhaṅgo’ti pajānāti,

- asantaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ ‘natthi me ajjhattaṃ pītisambojjhaṅgo’ti pajānāti,

- yathā ca anuppannassa pītisambojjhaṅgassa uppādo hoti tañca pajānāti,

- yathā ca uppannassa pītisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. 

- “Santaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ ‘atthi me ajjhattaṃ passaddhisambojjhaṅgo’ti pajānāti,

- asantaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ ‘natthi me ajjhattaṃ passaddhisambojjhaṅgo’ti pajānāti,

- yathā ca anuppannassa passaddhisambojjhaṅgassa uppādo hoti tañca pajānāti,

- yathā ca uppannassa passaddhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. 

“Santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ ‘atthi me ajjhattaṃ samādhisambojjhaṅgo’ti pajānāti,

asantaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ ‘natthi me ajjhattaṃ samādhisambojjhaṅgo’ti pajānāti,

yathā ca anuppannassa samādhisambojjhaṅgassa uppādo hoti tañca pajānāti,

yathā ca uppannassa samādhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. 

- “Santaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ ‘atthi me ajjhattaṃ upekkhāsambojjhaṅgo’ti pajānāti 

asantaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ ‘natthi me ajjhattaṃ upekkhāsambojjhaṅgo’ti pajānāti,

yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti,

yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. 

“Iti ajjhattaṃ vā dhammesu dhammānupassī viharati,

bahiddhā vā dhammesu dhammānupassī viharati,

ajjhattabahiddhā vā dhammesu dhammānupassī viharati.

Samudayadhammānupassī vā dhammesu viharati, 

vayadhammānupassī vā dhammesu viharati,

samudayavayadhammānupassī vā dhammesu viharati

‘atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. 

Bojjhaṅgapabbaṃ niṭṭhitaṃ. 

5.  Dhammānupassanā saccapabba

5.5- “Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu.

Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu?

Idha, bhikkhave, bhikkhu-

- ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti,

- ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti,

- ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti,

- ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. 

Paṭhamabhāṇavāro niṭṭhito.

1. Dukkhasaccaniddesa

“Katamañca bhikkhave, dukkhaṃ ariyasaccaṃ?

Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogopi dukkho, piyehi vippayogopi dukkho, yampicchaṃ na labhati tampi dukkhaṃ, saṅkhittena pañcupādānakkhandhā dukkhā. 

“Katamā ca, bhikkhave, jāti?

Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, Ayaṃ vuccati, bhikkhave, jāti. 

“Katamā ca, bhikkhave, jarā?

Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko,

Āyaṃ vuccati, bhikkhave, jarā. 

“Katamañca, bhikkhave, maraṇaṃ?

Yaṃ tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo,

Idaṃ vuccati, bhikkhave, maraṇaṃ. 

“Katamo ca, bhikkhave, soko?

Yo kho, bhikkhave, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko,

Ayaṃ vuccati, bhikkhave, soko. 

“Katamo ca, bhikkhave, paridevo?

Yo kho, bhikkhave, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ,

Ayaṃ vuccati, bhikkhave paridevo. 

“Katamañca bhikkhave, dukkhaṃ?

Yaṃ kho, bhikkhave, kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāyasamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ,

Idaṃ vuccati, bhikkhave, dukkhaṃ. 

“Katamañca bhikkhave, domanassaṃ?

Yaṃ kho, bhikkhave, cetasikaṃ dukkhaṃ cetasikaṃ asātaṃ manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ,

Idaṃ vuccati, bhikkhave, domanassaṃ. 

“Katamo ca, bhikkhave, upāyāso?

Yo kho, bhikkhave, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ,

Ayaṃ vuccati, bhikkhave, upāyāso. 

“Katamo ca, bhikkhave, appiyehi sampayogo dukkho?

Idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti anatthakāmā ahitakāmā aphāsukakāmā ayogakkhemakāmā, yā tehi saddhiṃ saṅgati samāgamo samodhānaṃ missībhāvo,

Ayaṃ vuccati, bhikkhave, appiyehi sampayogo dukkho. 

“Katamo ca, bhikkhave, piyehi vippayogo dukkho?

Idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātisālohitā vā, yā tehi saddhiṃ asaṅgati asamāgamo asamodhānaṃ amissībhāvo,

Ayaṃ vuccati, bhikkhave, piyehi vippayogo dukkho. 

“Katamañca bhikkhave, yampicchaṃ na labhati tampi dukkhaṃ?

- Jātidhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati. ‘aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ,

Idampi yampicchaṃ na labhati tampi dukkhaṃ.

- Jarādhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati– ‘aho vata mayaṃ na jarādhammā assāma, na ca vata no jarā āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ,

Idampi yampicchaṃ na labhati tampi dukkhaṃ.

- Byādhidhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati ‘aho vata mayaṃ na byādhidhammā assāma, na ca vata no byādhi āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ,

Idampi yampicchaṃ na labhati tampi dukkhaṃ.

- Maraṇadhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati ‘aho vata mayaṃ na maraṇadhammā assāma, na ca vata no maraṇaṃ āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ,

Idampi yampicchaṃ na labhati tampi dukkhaṃ. 

- Sokaparidevadukkhadomanassupāyāsadhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati ‘aho vata mayaṃ na sokaparidevadukkhadomanassupāyāsadhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsadhammā āgaccheyyun’ti. Na kho panetaṃ icchāya pattabbaṃ,

Idampi yampicchaṃ na labhati tampi dukkhaṃ. 

“Katame ca, bhikkhave, saṅkhittena pañcupādānakkhandhā dukkhā?

Seyyathidaṃ: rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.

Ime vuccanti, bhikkhave, saṅkhittena pañcupādānakkhandhā dukkhā.

Idaṃ vuccati, bhikkhave, dukkhaṃ ariyasaccaṃ. 

2. Samudayasaccaniddesa

“Katamañca bhikkhave, dukkhasamudayaṃ ariyasaccaṃ?

Yāyaṃ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṃ– kāmataṇhā bhavataṇhā vibhavataṇhā. 

“Sā kho panesā, bhikkhave, taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati?

Yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 

“Kiñca loke piyarūpaṃ sātarūpaṃ?

“Cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Sotaṃ loke …… ghānaṃ loke….. jivhā loke….. kāyo loke….. mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 

- “Rūpā loke….. saddā loke….. gandhā loke….. rasā loke….. phoṭṭhabbā loke….. dhammā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 

- “Cakkhuviññāṇaṃ loke….. sotaviññāṇaṃ loke….. ghānaviññāṇaṃ loke…..jivhāviññāṇaṃ loke… kāyaviññāṇaṃ loke… manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 

- “Cakkhusamphasso loke… sotasamphasso loke… ghānasamphasso loke….. jivhāsamphasso loke….. kāyasamphasso loke….. manosamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 

- “Cakkhusamphassajā vedanā loke….. sotasamphassajā vedanā loke….. ghānasamphassajā vedanā loke….. jivhāsamphassajā vedanā loke….. kāyasamphassajā vedanā loke….. manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 

- “Rūpasaññā loke….. saddasaññā loke….. gandhasaññā loke….. rasasaññā loke….. phoṭṭhabbasaññā loke….. dhammasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 

- “Rūpasañcetanā loke….. saddasañcetanā loke….. gandhasañcetanā loke….. rasasañcetanā loke….. phoṭṭhabbasañcetanā loke… dhammasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 

- “Rūpataṇhā loke….. saddataṇhā loke….. gandhataṇhā loke….. rasataṇhā loke….. phoṭṭhabbataṇhā loke….. dhammataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 

- “Rūpavitakko loke….. saddavitakko loke….. gandhavitakko loke….. rasavitakko loke….. phoṭṭhabbavitakko loke….. dhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 

“Rūpavicāro loke… saddavicāro loke… gandhavicāro loke… rasavicāro loke… phoṭṭhabbavicāro loke… dhammavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Idaṃ vuccati, bhikkhave, dukkhasamudayaṃ ariyasaccaṃ. 

 3. Nirodhasaccaniddesa

“Katamañca bhikkhave, dukkhanirodhaṃ ariyasaccaṃ?

Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. 

 “Sā kho panesā, bhikkhave, taṇhā kattha pahīyamānā pahīyati, kattha nirujjhamānā nirujjhati?

Yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 

 “Kiñca loke piyarūpaṃ sātarūpaṃ?

“Cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Sotaṃ loke ..… ghānaṃ loke….. jivhā loke….. kāyo loke….. mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 

- “Rūpā loke….. saddā loke….. gandhā loke….. rasā loke….. phoṭṭhabbā loke….. dhammā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 

- “Cakkhuviññāṇaṃ loke….. sotaviññāṇaṃ loke….. ghānaviññāṇaṃ loke….. jivhāviññāṇaṃ loke….. kāyaviññāṇaṃ loke..… manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 

- “Cakkhusamphasso loke….. sotasamphasso loke….. ghānasamphasso loke….. jivhāsamphasso loke….. kāyasamphasso loke..… manosamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 

- “Cakkhusamphassajā vedanā loke….. sotasamphassajā vedanā loke…..ghānasamphassajā vedanā loke….. jivhāsamphassajā vedanā loke….. kāyasamphassajā vedanā loke….. manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 

 - “Rūpasaññā loke….. saddasaññā loke….. gandhasaññā loke….. rasasaññā loke….. phoṭṭhabbasaññā loke….. dhammasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 

- “Rūpasañcetanā loke….. saddasañcetanā loke….. gandhasañcetanā loke….. rasasañcetanā loke….. phoṭṭhabbasañcetanā loke….… dhammasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 

- “Rūpataṇhā loke….. saddataṇhā loke..… gandhataṇhā loke….. rasataṇhā loke..… phoṭṭhabbataṇhā loke….. dhammataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 

- “Rūpavitakko loke….. saddavitakko loke..… gandhavitakko loke..… rasavitakko loke….. phoṭṭhabbavitakko loke..… dhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 

- “Rūpavicāro loke..… saddavicāro loke….. gandhavicāro loke..… rasavicāro loke….. phoṭṭhabbavicāro loke….. dhammavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Idaṃ vuccati, bhikkhave, dukkhanirodhaṃ ariyasaccaṃ. 

4. Maggasaccaniddesa

“Katamañca, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ?

Ayameva ariyo aṭṭhaṅgiko maggo seyyathidaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi. 

“Katamā ca, bhikkhave, sammādiṭṭhi?

Yaṃ kho, bhikkhave, dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, Ayaṃ vuccati, bhikkhave, sammādiṭṭhi. 

- “Katamo ca, bhikkhave, sammāsaṅkappo?

Nekkhammasaṅkappo abyāpādasaṅkappo avihiṃsāsaṅkappo,

Ayaṃ vuccati bhikkhave, sammāsaṅkappo. 

- “Katamā ca, bhikkhave, sammāvācā?

Musāvādā veramaṇī  pisuṇāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā veramaṇī,

Ayaṃ vuccati, bhikkhave, sammāvācā. 

- “Katamo ca, bhikkhave, sammākammanto?

Pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesumicchācārā veramaṇī,

Ayaṃ vuccati, bhikkhave, sammākammanto. 

- “Katamo ca, bhikkhave, sammā-ājīvo?

Idha, bhikkhave, ariyasāvako micchā-ājīvaṃ pahāya sammā-ājīvena jīvitaṃ kappeti,

Ayaṃ vuccati, bhikkhave, sammā-ājīvo. 

- “Katamo ca, bhikkhave, sammāvāyāmo?

 Idha, bhikkhave, bhikkhu-

- anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati;

- uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati;

- anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; 

- uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

Ayaṃ vuccati, bhikkhave, sammāvāyāmo. 

- “Katamā ca, bhikkhave, sammāsati?

Idha, bhikkhave, bhikkhu-

- kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ;

- vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ;

- citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ;

- dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Ayaṃ vuccati, bhikkhave, sammāsati. 

- “Katamo ca, bhikkhave, sammāsamādhi?

Idha, bhikkhave, bhikkhu-

- vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 

- Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.

- Pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. 

- Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

Ayaṃ vuccati, bhikkhave, sammāsamādhi.

Idaṃ vuccati, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. 

“Iti ajjhattaṃ vā dhammesu dhammānupassī viharati,

bahiddhā vā dhammesu dhammānupassī viharati,

ajjhattabahiddhā vā dhammesu dhammānupassī viharati.

Samudayadhammānupassī vā dhammesu viharati,

vayadhammānupassī vā dhammesu viharati, 

samudayavayadhammānupassī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu. 

Saccapabbaṃ niṭṭhitaṃ. 

Dhammānupassanā niṭṭhitā. 

“Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya sattavassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā. 

“Tiṭṭhantu, bhikkhave, sattavassāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya cha vassāni ..… pañca vassāni….. cattāri vassāni….. tīṇi vassāni..… dve vassāni..… ekaṃ vassaṃ…..

Tiṭṭhatu, bhikkhave, ekaṃ vassaṃ. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya sattamāsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā. 

“Tiṭṭhantu bhikkhave, satta māsāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya cha māsāni….. pañca māsāni…… cattāri māsāni….. tīṇi māsāni ….. dve māsāni….. ekaṃ māsaṃ….. aḍḍhamāsaṃ…..

Tiṭṭhatu, bhikkhave, aḍḍhamāso. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya sattāhaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitāti. 

“Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā, sokaparidevānaṃ samatikkamāya, dukkhadomanassānaṃ atthaṅgamāya, ñāyassa adhigamāya, nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānāti.

Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttan”ti. 

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. 

Imasmiṃ pana veyyākaṇasmiṃ bhannamāne tiṃsamattānaṃ bhikkhusahassānaṃ anupādāya āsavehi cittāni vimucciṃsū’ti.

Mahāsatipaṭṭhānasuttaṃ niṭṭhitaṃ navamaṃ. 

Gửi ý kiến của bạn
Tắt
Telex
VNI
Tên của bạn
Email của bạn
(Xem: 6811)
Hai chữ quy y có nghĩa là : quay về hay hồi chuyển. Y là nương tựa hoặc dựa vào, những hành vi hồi chuyển nương tựa hoặc quay đầu dựa dẩm tin tưởng.
(Xem: 6228)
Niềm tin sâu xa nhất trong giáo lý nhà Phật là tất cả mọi người đều có thể tự cải biến mình trong từng giây phút một. Chẳng có gì gọi là định mệnh cả.
(Xem: 6572)
Đây là một danh từ rất phổ thông trong chốn thiền môn.
(Xem: 7810)
Nhẫn nhục là chịu nhịn những điều sỉ nhục xấu hổ, nhục nhã, chịu đựng tổn thương trước những cảnh, sự việc không vừa lòng, nghịch ý, trái tai gai mắt;
(Xem: 6322)
Nền giáo dục hòa bình của Đạo Phật là một con đường đạo đức nhân bảnthiết thực, là căn cứ trên chân lý từ bi, công bằng và...
(Xem: 6646)
Chúng ta chỉ có thể nhìn thấy mọi sự vật, hiện tượng trong phạm vi giới hạn của đôi mắt mình, nhưng...
(Xem: 5757)
Tôi đến với Phật pháp vì … quá khổ.
(Xem: 5673)
Phải luôn luôn có tâm tùy hỷ đến tất cả mọi người, nếu chưa được giải thoát thì sau khi chết, năng lực tùy hỷ sẽ đẩy mình đến những cảnh giới tốt.
(Xem: 5704)
Tinh túy của đạo Phật là: nếu có khả năng, ta nên giúp đỡ người khác; nếu không thể giúp họ, thì tối thiểu nên hạn chế việc gây hại cho họ.
(Xem: 6838)
Chúng ta biết tu là chúng ta biết sống. Một thứ tài sản không bao giờ bị mất. Ai muốn giàu, muốn sung túc thì hãy ráng nhớ giữ gìn tài sản này.
(Xem: 6116)
Thuyết bốn Đế, tức bốn Chân lýcăn bản, là cốt lõi tinh túy của đạo Phật, là nội dung bài thuyết pháp đầu tiên của Phật ở Vườn Nai (Bénarès).
(Xem: 7116)
Đạo Phật thường quán niệmsuy tưởng về khổ đau vì đó là kinh nghiệm chung của toàn thể nhân loại.
(Xem: 6242)
Chúng ta chẳng cần tìm Phật ở đâu xa, ngài luôn luôn ở ngay trong cuộc đời, nhưng chúng ta không thấy, vì ...
(Xem: 6194)
Chúng ta có thể tìm ra chánh pháp của Phật, nghĩa là chân lý, ở khắp mọi nơi, chứ không bắt buộc chỉ tìm trong kinh điển.
(Xem: 6643)
Chúng ta đã tìm Phật và tìm Pháp, nay phải đi tìm Tăng cho đủ Tam Bảo, nói cho đủ là Tăng già, phiên âm chữ Phạn Sangha.
(Xem: 5930)
Dù là xuất gia hay tại gia, thường niệm pháp Quy Y trong đời sống, lấy Tam Bảo làm mục đích làm lợi ích cho Dân Tộc và cho cả chúng sinh.
(Xem: 6095)
Kinh sách và Đạo Pháp của Phật không phải giúp để góp nhặt sự hiểu biết mà phải dùng để tự biến cải lấy chính ta.
(Xem: 6474)
Tâm chúng sinh và Phật vốn không khác. Tất cả đều do tâm tạo. Mười cõi cũng do tâm tạo.
(Xem: 5745)
" Nầy các Tỳ kheo Như Lai nói tác ý tức là nghiệp vì có ý muốn làm mới có hành động thân khẩu ý ". Như vậy mười nghiệp lành là 10 điều giúp cho con người thực hiện trong sạch hoá thân khẩu và ý .
(Xem: 6866)
Khái niệm về sự tái sinh không phải là một khái niệm đặc thù của Phật Giáo mà đấy chỉ là một học thuyết chủ trương sự « đầu thai »
(Xem: 6033)
Có những niềm tin gây mê lầm, tội lỗi, gieo tai họa cho chính những người mang niềm tin đó mà họ không hay không biết, hoặc gieo tai họa lên nhiều người...
(Xem: 5914)
Theo kinh Lăng-già, Bồ-tát vì muốn độ tất cả chúng sanh đạt đến Niết-bàn nên phát nguyện ở lại thế giới nhiều khổ đau này để làm lợi ích cho chúng sanh.
(Xem: 6610)
Phật pháp tại thế gian, chẳng thể lìa thế gian mà có. Thế nên biết, người muốn ngộ được lẽ thật của muôn pháp, cũng phải từ muôn pháp mà ngộ,
(Xem: 5520)
Phật pháp tại thế gian, chẳng thể lìa thế gian mà có. Thế nên biết, người muốn ngộ được lẽ thật của muôn pháp, cũng phải từ muôn pháp mà ngộ,
(Xem: 5591)
Tin nhân quả làm chúng ta an tâm. Sự hợp lý, trật tự, ý nghĩa của một cuộc đời là do nhận thức được và sống theo nhân quả.
(Xem: 8118)
Mười nghiệp lành không những ngăn giữ chúng sanh khỏi bị đọa lạc vào bốn con đường đau khổ, mà còn mở cánh cửa thênh thang hạnh phúc an vui của phước báu nhân thiên sang cả.
(Xem: 6171)
Theo tâm lýkinh nghiệm, việc chọn lựa một tông phái để theo, phần lớn tùy thuộc vào sở thích và môi trường sinh sống của từng người.
(Xem: 5736)
Tất cả các hệ thống giáo lý phong phú của đạo Phật chỉ có một mục đích duy nhất là trình bày phương pháp và đường lối giải thoát,
(Xem: 8897)
Một người đã tin ở luật nhân quả trong đời hiện tại thì cũng phải tin ở luật nhân quả các đời quá khứ, và vị lai.
(Xem: 6552)
Thực tế cho chúng ta thấy, người học đạo thì nhiều, nhưng để sửa tâm tánh thì không bao nhiêu, đó là kết quả do việc không chịu lắng nghe.
(Xem: 5914)
"Con người là chủ nhân của nghiệp, là kẻ thừa tự nghiệp. Nghiệp là thai tạng mà từ đó con người được sinh ra; nghiệp là quyền thuộc, là nơi nương tựa" .
(Xem: 5811)
Ngày nay phong trào nghiên cứu Phật học không còn bị thu hẹp trong giới Phật giáo mà đã phổ biến vào mọi tầng lớp của xã hội, không phần biệt Tôn giáo.
(Xem: 5308)
Học Phật là học con đường trở về với chân tâm, với Phật tánh—vốn hàm tàng nơi chính mình và tất cả chúng sinh.
(Xem: 6745)
Phật giáo nguyên thủy, xuất phát từ miền nam Ấn Độ, rồi được truyền sang Tích Lan, từ Tích Lan truyền qua Miến Điện, Thái Lan, Campuchia, Lào...
(Xem: 6966)
Sám hối không có nghĩa là hết tội nhưng nó có mãnh lực làm cho tâm mình thanh thản, nhẹ nhàng vì vậy nó giúp ngăn hay chận bớt những ác nghiệp mà mình đã tạo ra.
(Xem: 11093)
Tứ đếgiáo nghĩa cơ bản dùng để giải thích mọi hiện tượng nhân sinh vũ trụ được quy nạp từ thập nhị nhân duyên, là con đường trung đạo duy nhất giải thoát sinh tử luân hồi.
(Xem: 8065)
“Những Điều Phật Đã Dạy” là một trong những quyển sách nói về Phật học bán chạy nhất ở các nước phương Tây, được dịch ra nhiều thứ tiếng...
(Xem: 6080)
Tham sống sợ chết, đó là sự thật của người đời. Thế nhưng tại sao lại giết hại, cắt đứt sự sống của chúng sanh khác?
(Xem: 5436)
Theo nguyên tắc chung, tôi nghĩ rằng tôn giáo của cha mẹ mình là tôn giáo thích nghi nhất cho mỗi người.
(Xem: 7094)
Quan niệm về cái gọi là "đời cha ăn mặn đời con khát nước" cho rằng có một cái gì vô hình lưu truyền cái nhân xấu do đời cha tạo ra và chuyển giao cái quả xấu do nhân xấu mang lại cho con cái.
(Xem: 6026)
Học Phật không phải chỉ biết được lời Phật dạy, biết qua kiến thức suông để đàm luận, lý luận, mà cần phải thực tập, áp dụng vào cuộc sống của mỗi người trong sự nghe thấy, tư duy và hành động.
(Xem: 6452)
Trong Phật Pháp, đức Phật đã chỉ sẵn một phương pháp, một nghệ thuật hay còn gọi là một bí quyết để có một đời sống hạnh phúc, đó là gìn giữ năm giới.
(Xem: 21138)
Vô thườngtính chất căn bản của đời sống; tất cả mọi sự vật sinh ra có điều kiện đều có tính chất của bốn giai đoạn “thành, trụ, hoại, diệt”
(Xem: 5841)
Mỉm một nụ cười, trở về với một hơi thở, bước một bước chân thảnh thơi... cũng có thể là những phép lạ giữa một cuộc sống căng thẳng và quá bận rộn.
(Xem: 7211)
Về phương diện đạo lý, Phật giáo cao hơn các hệ thống đạo đức khác, nhưng đạo đức chỉ là bước đầu chứ không phải cứu cánh của Phật giáo.
(Xem: 8633)
Bát Chánh Đạogiáo lý căn bản của Đạo đế (trong Tứ Đế) gồm ba mươi bảy phẩm trợ đạo. Đây là những phương tiện hành trì phổ biến sâu rộng chung cho Ngũ thừa Phật giáo.
(Xem: 6916)
Chữ Không của Bát Nhã đứng vững là dựa trên lý nhân duyên, nếu lý nhân duyênchân lý thì chữ Không cũng sẽ là chân lý.
(Xem: 7765)
Đây là 4 pháp, 4 nguyên tắc sống mà tiền thân chư Phật, tức chư Bồ-tát thường áp dụng để nhiếp hóa, cảm hóa chúng sanh...
(Xem: 5419)
Có những người sinh trưởng ở những nơi mà niềm tin về tái sinh là một thành phần trong nền văn hóa của họ.
(Xem: 18700)
Luận Đại Trí Độ là một bộ luận lớn, bộ luận căn bản của Phật pháp, giảng giải bao quát nhiều vấn đề liên quan đến học thuyết, tư tưởng, truyền thuyết, lịch sử, địa lý, các quy định thực tiễn, giới luật Tăng già;
(Xem: 14494)
Luận Đại Trí Độ là một bộ luận lớn, bộ luận căn bản của Phật pháp, giảng giải bao quát nhiều vấn đề liên quan đến học thuyết, tư tưởng, truyền thuyết, lịch sử, địa lý, các quy định thực tiễn, giới luật Tăng già;
(Xem: 13679)
Luận Đại Trí Độ là một bộ luận lớn, bộ luận căn bản của Phật pháp, giảng giải bao quát nhiều vấn đề liên quan đến học thuyết, tư tưởng, truyền thuyết, lịch sử, địa lý, các quy định thực tiễn, giới luật Tăng già;
(Xem: 13632)
Luận Đại Trí Độ là một bộ luận lớn, bộ luận căn bản của Phật pháp, giảng giải bao quát nhiều vấn đề liên quan đến học thuyết, tư tưởng, truyền thuyết, lịch sử, địa lý, các quy định thực tiễn, giới luật Tăng già;
(Xem: 11913)
Luận Đại Trí Độ là một bộ luận lớn, bộ luận căn bản của Phật pháp, giảng giải bao quát nhiều vấn đề liên quan đến học thuyết, tư tưởng, truyền thuyết, lịch sử, địa lý, các quy định thực tiễn, giới luật Tăng già;
(Xem: 13336)
Không khởi sinh cũng không hoại diệt, không thường hằng cũng không đứt đoạn. Không đồng nhất cũng không dị biệt, không từ đâu đến cũng không đi mất.
(Xem: 13728)
Do tánh Không nên các duyên tập khởi cấu thành vạn pháp, nhờ nhận thức được tánh Không, hành giả sẽ thấy rõ chư hành vô thường, chư pháp vô ngã, cuộc đời là khổ.
(Xem: 14012)
công đức của Pháp tánh là không cùng tận, cho nên công đức của người ấy cũng giống như vậy, không có giới hạn.
(Xem: 13316)
Phật Thích Ca gọi cái pháp của Ngài truyền dạy là pháp bản trụ. Nói bản trụ nghĩa là xưa nay vốn sẵn có.
(Xem: 15088)
Thanh tịnh đạo có thể xem là bộ sách rất quý trong kho tàng văn học thế giới, không thể thiếu trong nguồn tài liệu Phật học bằng tiếng Việt.
(Xem: 16243)
Không và Hữu là hai giáo nghĩa được Đức Phật nói ra để phá trừ mê chấp của các đệ tử.
Quảng Cáo Bảo Trợ
Gủi hàng từ MỸ về VIỆT NAM
Get a FREE Online Menu and Front Door: Stand Banner Menu Display for Your Restaurant